Declension table of vibhāvasu

Deva

MasculineSingularDualPlural
Nominativevibhāvasuḥ vibhāvasū vibhāvasavaḥ
Vocativevibhāvaso vibhāvasū vibhāvasavaḥ
Accusativevibhāvasum vibhāvasū vibhāvasūn
Instrumentalvibhāvasunā vibhāvasubhyām vibhāvasubhiḥ
Dativevibhāvasave vibhāvasubhyām vibhāvasubhyaḥ
Ablativevibhāvasoḥ vibhāvasubhyām vibhāvasubhyaḥ
Genitivevibhāvasoḥ vibhāvasvoḥ vibhāvasūnām
Locativevibhāvasau vibhāvasvoḥ vibhāvasuṣu

Compound vibhāvasu -

Adverb -vibhāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria