Declension table of vibhāvasu

Deva

FeminineSingularDualPlural
Nominativevibhāvasuḥ vibhāvasū vibhāvasavaḥ
Vocativevibhāvaso vibhāvasū vibhāvasavaḥ
Accusativevibhāvasum vibhāvasū vibhāvasūḥ
Instrumentalvibhāvasvā vibhāvasubhyām vibhāvasubhiḥ
Dativevibhāvasvai vibhāvasave vibhāvasubhyām vibhāvasubhyaḥ
Ablativevibhāvasvāḥ vibhāvasoḥ vibhāvasubhyām vibhāvasubhyaḥ
Genitivevibhāvasvāḥ vibhāvasoḥ vibhāvasvoḥ vibhāvasūnām
Locativevibhāvasvām vibhāvasau vibhāvasvoḥ vibhāvasuṣu

Compound vibhāvasu -

Adverb -vibhāvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria