Declension table of vibhāvanā

Deva

FeminineSingularDualPlural
Nominativevibhāvanā vibhāvane vibhāvanāḥ
Vocativevibhāvane vibhāvane vibhāvanāḥ
Accusativevibhāvanām vibhāvane vibhāvanāḥ
Instrumentalvibhāvanayā vibhāvanābhyām vibhāvanābhiḥ
Dativevibhāvanāyai vibhāvanābhyām vibhāvanābhyaḥ
Ablativevibhāvanāyāḥ vibhāvanābhyām vibhāvanābhyaḥ
Genitivevibhāvanāyāḥ vibhāvanayoḥ vibhāvanānām
Locativevibhāvanāyām vibhāvanayoḥ vibhāvanāsu

Adverb -vibhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria