Declension table of vibhāvana

Deva

MasculineSingularDualPlural
Nominativevibhāvanaḥ vibhāvanau vibhāvanāḥ
Vocativevibhāvana vibhāvanau vibhāvanāḥ
Accusativevibhāvanam vibhāvanau vibhāvanān
Instrumentalvibhāvanena vibhāvanābhyām vibhāvanaiḥ vibhāvanebhiḥ
Dativevibhāvanāya vibhāvanābhyām vibhāvanebhyaḥ
Ablativevibhāvanāt vibhāvanābhyām vibhāvanebhyaḥ
Genitivevibhāvanasya vibhāvanayoḥ vibhāvanānām
Locativevibhāvane vibhāvanayoḥ vibhāvaneṣu

Compound vibhāvana -

Adverb -vibhāvanam -vibhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria