Declension table of vibhāvaka

Deva

MasculineSingularDualPlural
Nominativevibhāvakaḥ vibhāvakau vibhāvakāḥ
Vocativevibhāvaka vibhāvakau vibhāvakāḥ
Accusativevibhāvakam vibhāvakau vibhāvakān
Instrumentalvibhāvakena vibhāvakābhyām vibhāvakaiḥ
Dativevibhāvakāya vibhāvakābhyām vibhāvakebhyaḥ
Ablativevibhāvakāt vibhāvakābhyām vibhāvakebhyaḥ
Genitivevibhāvakasya vibhāvakayoḥ vibhāvakānām
Locativevibhāvake vibhāvakayoḥ vibhāvakeṣu

Compound vibhāvaka -

Adverb -vibhāvakam -vibhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria