Declension table of vibhāj_2

Deva

MasculineSingularDualPlural
Nominativevibhāk vibhājau vibhājaḥ
Vocativevibhāk vibhājau vibhājaḥ
Accusativevibhājam vibhājau vibhājaḥ
Instrumentalvibhājā vibhāgbhyām vibhāgbhiḥ
Dativevibhāje vibhāgbhyām vibhāgbhyaḥ
Ablativevibhājaḥ vibhāgbhyām vibhāgbhyaḥ
Genitivevibhājaḥ vibhājoḥ vibhājām
Locativevibhāji vibhājoḥ vibhākṣu

Compound vibhāk -

Adverb -vibhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria