Declension table of vibhāṣita

Deva

NeuterSingularDualPlural
Nominativevibhāṣitam vibhāṣite vibhāṣitāni
Vocativevibhāṣita vibhāṣite vibhāṣitāni
Accusativevibhāṣitam vibhāṣite vibhāṣitāni
Instrumentalvibhāṣitena vibhāṣitābhyām vibhāṣitaiḥ
Dativevibhāṣitāya vibhāṣitābhyām vibhāṣitebhyaḥ
Ablativevibhāṣitāt vibhāṣitābhyām vibhāṣitebhyaḥ
Genitivevibhāṣitasya vibhāṣitayoḥ vibhāṣitānām
Locativevibhāṣite vibhāṣitayoḥ vibhāṣiteṣu

Compound vibhāṣita -

Adverb -vibhāṣitam -vibhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria