Declension table of vibhāṣita

Deva

MasculineSingularDualPlural
Nominativevibhāṣitaḥ vibhāṣitau vibhāṣitāḥ
Vocativevibhāṣita vibhāṣitau vibhāṣitāḥ
Accusativevibhāṣitam vibhāṣitau vibhāṣitān
Instrumentalvibhāṣitena vibhāṣitābhyām vibhāṣitaiḥ vibhāṣitebhiḥ
Dativevibhāṣitāya vibhāṣitābhyām vibhāṣitebhyaḥ
Ablativevibhāṣitāt vibhāṣitābhyām vibhāṣitebhyaḥ
Genitivevibhāṣitasya vibhāṣitayoḥ vibhāṣitānām
Locativevibhāṣite vibhāṣitayoḥ vibhāṣiteṣu

Compound vibhāṣita -

Adverb -vibhāṣitam -vibhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria