Declension table of vibandha

Deva

MasculineSingularDualPlural
Nominativevibandhaḥ vibandhau vibandhāḥ
Vocativevibandha vibandhau vibandhāḥ
Accusativevibandham vibandhau vibandhān
Instrumentalvibandhena vibandhābhyām vibandhaiḥ vibandhebhiḥ
Dativevibandhāya vibandhābhyām vibandhebhyaḥ
Ablativevibandhāt vibandhābhyām vibandhebhyaḥ
Genitivevibandhasya vibandhayoḥ vibandhānām
Locativevibandhe vibandhayoḥ vibandheṣu

Compound vibandha -

Adverb -vibandham -vibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria