Declension table of vibaddha

Deva

MasculineSingularDualPlural
Nominativevibaddhaḥ vibaddhau vibaddhāḥ
Vocativevibaddha vibaddhau vibaddhāḥ
Accusativevibaddham vibaddhau vibaddhān
Instrumentalvibaddhena vibaddhābhyām vibaddhaiḥ
Dativevibaddhāya vibaddhābhyām vibaddhebhyaḥ
Ablativevibaddhāt vibaddhābhyām vibaddhebhyaḥ
Genitivevibaddhasya vibaddhayoḥ vibaddhānām
Locativevibaddhe vibaddhayoḥ vibaddheṣu

Compound vibaddha -

Adverb -vibaddham -vibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria