Declension table of viṣvaksenasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeviṣvaksenasaṃhitā viṣvaksenasaṃhite viṣvaksenasaṃhitāḥ
Vocativeviṣvaksenasaṃhite viṣvaksenasaṃhite viṣvaksenasaṃhitāḥ
Accusativeviṣvaksenasaṃhitām viṣvaksenasaṃhite viṣvaksenasaṃhitāḥ
Instrumentalviṣvaksenasaṃhitayā viṣvaksenasaṃhitābhyām viṣvaksenasaṃhitābhiḥ
Dativeviṣvaksenasaṃhitāyai viṣvaksenasaṃhitābhyām viṣvaksenasaṃhitābhyaḥ
Ablativeviṣvaksenasaṃhitāyāḥ viṣvaksenasaṃhitābhyām viṣvaksenasaṃhitābhyaḥ
Genitiveviṣvaksenasaṃhitāyāḥ viṣvaksenasaṃhitayoḥ viṣvaksenasaṃhitānām
Locativeviṣvaksenasaṃhitāyām viṣvaksenasaṃhitayoḥ viṣvaksenasaṃhitāsu

Adverb -viṣvaksenasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria