Declension table of viṣvaksena

Deva

MasculineSingularDualPlural
Nominativeviṣvaksenaḥ viṣvaksenau viṣvaksenāḥ
Vocativeviṣvaksena viṣvaksenau viṣvaksenāḥ
Accusativeviṣvaksenam viṣvaksenau viṣvaksenān
Instrumentalviṣvaksenena viṣvaksenābhyām viṣvaksenaiḥ viṣvaksenebhiḥ
Dativeviṣvaksenāya viṣvaksenābhyām viṣvaksenebhyaḥ
Ablativeviṣvaksenāt viṣvaksenābhyām viṣvaksenebhyaḥ
Genitiveviṣvaksenasya viṣvaksenayoḥ viṣvaksenānām
Locativeviṣvaksene viṣvaksenayoḥ viṣvakseneṣu

Compound viṣvaksena -

Adverb -viṣvaksenam -viṣvaksenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria