Declension table of viṣvadryac

Deva

MasculineSingularDualPlural
Nominativeviṣvadryaṅ viṣvadryañcau viṣvadryañcaḥ
Vocativeviṣvadryaṅ viṣvadryañcau viṣvadryañcaḥ
Accusativeviṣvadryañcam viṣvadryañcau viṣvadrīcaḥ
Instrumentalviṣvadrīcā viṣvadryagbhyām viṣvadryagbhiḥ
Dativeviṣvadrīce viṣvadryagbhyām viṣvadryagbhyaḥ
Ablativeviṣvadrīcaḥ viṣvadryagbhyām viṣvadryagbhyaḥ
Genitiveviṣvadrīcaḥ viṣvadrīcoḥ viṣvadrīcām
Locativeviṣvadrīci viṣvadrīcoḥ viṣvadryakṣu

Compound viṣvadryak -

Adverb -viṣvadryaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria