Declension table of viṣūcīkā

Deva

FeminineSingularDualPlural
Nominativeviṣūcīkā viṣūcīke viṣūcīkāḥ
Vocativeviṣūcīke viṣūcīke viṣūcīkāḥ
Accusativeviṣūcīkām viṣūcīke viṣūcīkāḥ
Instrumentalviṣūcīkayā viṣūcīkābhyām viṣūcīkābhiḥ
Dativeviṣūcīkāyai viṣūcīkābhyām viṣūcīkābhyaḥ
Ablativeviṣūcīkāyāḥ viṣūcīkābhyām viṣūcīkābhyaḥ
Genitiveviṣūcīkāyāḥ viṣūcīkayoḥ viṣūcīkānām
Locativeviṣūcīkāyām viṣūcīkayoḥ viṣūcīkāsu

Adverb -viṣūcīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria