Declension table of ?viṣkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeviṣkayiṣyantī viṣkayiṣyantyau viṣkayiṣyantyaḥ
Vocativeviṣkayiṣyanti viṣkayiṣyantyau viṣkayiṣyantyaḥ
Accusativeviṣkayiṣyantīm viṣkayiṣyantyau viṣkayiṣyantīḥ
Instrumentalviṣkayiṣyantyā viṣkayiṣyantībhyām viṣkayiṣyantībhiḥ
Dativeviṣkayiṣyantyai viṣkayiṣyantībhyām viṣkayiṣyantībhyaḥ
Ablativeviṣkayiṣyantyāḥ viṣkayiṣyantībhyām viṣkayiṣyantībhyaḥ
Genitiveviṣkayiṣyantyāḥ viṣkayiṣyantyoḥ viṣkayiṣyantīnām
Locativeviṣkayiṣyantyām viṣkayiṣyantyoḥ viṣkayiṣyantīṣu

Compound viṣkayiṣyanti - viṣkayiṣyantī -

Adverb -viṣkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria