सुबन्तावली ?विष्कयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविष्कयिष्यन्ती विष्कयिष्यन्त्यौ विष्कयिष्यन्त्यः
सम्बोधनम्विष्कयिष्यन्ति विष्कयिष्यन्त्यौ विष्कयिष्यन्त्यः
द्वितीयाविष्कयिष्यन्तीम् विष्कयिष्यन्त्यौ विष्कयिष्यन्तीः
तृतीयाविष्कयिष्यन्त्या विष्कयिष्यन्तीभ्याम् विष्कयिष्यन्तीभिः
चतुर्थीविष्कयिष्यन्त्यै विष्कयिष्यन्तीभ्याम् विष्कयिष्यन्तीभ्यः
पञ्चमीविष्कयिष्यन्त्याः विष्कयिष्यन्तीभ्याम् विष्कयिष्यन्तीभ्यः
षष्ठीविष्कयिष्यन्त्याः विष्कयिष्यन्त्योः विष्कयिष्यन्तीनाम्
सप्तमीविष्कयिष्यन्त्याम् विष्कयिष्यन्त्योः विष्कयिष्यन्तीषु

समास विष्कयिष्यन्ति विष्कयिष्यन्ती

अव्यय ॰विष्कयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria