Declension table of viṣkambhin

Deva

NeuterSingularDualPlural
Nominativeviṣkambhi viṣkambhiṇī viṣkambhīṇi
Vocativeviṣkambhin viṣkambhi viṣkambhiṇī viṣkambhīṇi
Accusativeviṣkambhi viṣkambhiṇī viṣkambhīṇi
Instrumentalviṣkambhiṇā viṣkambhibhyām viṣkambhibhiḥ
Dativeviṣkambhiṇe viṣkambhibhyām viṣkambhibhyaḥ
Ablativeviṣkambhiṇaḥ viṣkambhibhyām viṣkambhibhyaḥ
Genitiveviṣkambhiṇaḥ viṣkambhiṇoḥ viṣkambhiṇām
Locativeviṣkambhiṇi viṣkambhiṇoḥ viṣkambhiṣu

Compound viṣkambhi -

Adverb -viṣkambhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria