Declension table of viṣkabdha

Deva

NeuterSingularDualPlural
Nominativeviṣkabdham viṣkabdhe viṣkabdhāni
Vocativeviṣkabdha viṣkabdhe viṣkabdhāni
Accusativeviṣkabdham viṣkabdhe viṣkabdhāni
Instrumentalviṣkabdhena viṣkabdhābhyām viṣkabdhaiḥ
Dativeviṣkabdhāya viṣkabdhābhyām viṣkabdhebhyaḥ
Ablativeviṣkabdhāt viṣkabdhābhyām viṣkabdhebhyaḥ
Genitiveviṣkabdhasya viṣkabdhayoḥ viṣkabdhānām
Locativeviṣkabdhe viṣkabdhayoḥ viṣkabdheṣu

Compound viṣkabdha -

Adverb -viṣkabdham -viṣkabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria