Declension table of viṣin

Deva

NeuterSingularDualPlural
Nominativeviṣi viṣiṇī viṣīṇi
Vocativeviṣin viṣi viṣiṇī viṣīṇi
Accusativeviṣi viṣiṇī viṣīṇi
Instrumentalviṣiṇā viṣibhyām viṣibhiḥ
Dativeviṣiṇe viṣibhyām viṣibhyaḥ
Ablativeviṣiṇaḥ viṣibhyām viṣibhyaḥ
Genitiveviṣiṇaḥ viṣiṇoḥ viṣiṇām
Locativeviṣiṇi viṣiṇoḥ viṣiṣu

Compound viṣi -

Adverb -viṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria