Declension table of viṣayitva

Deva

NeuterSingularDualPlural
Nominativeviṣayitvam viṣayitve viṣayitvāni
Vocativeviṣayitva viṣayitve viṣayitvāni
Accusativeviṣayitvam viṣayitve viṣayitvāni
Instrumentalviṣayitvena viṣayitvābhyām viṣayitvaiḥ
Dativeviṣayitvāya viṣayitvābhyām viṣayitvebhyaḥ
Ablativeviṣayitvāt viṣayitvābhyām viṣayitvebhyaḥ
Genitiveviṣayitvasya viṣayitvayoḥ viṣayitvānām
Locativeviṣayitve viṣayitvayoḥ viṣayitveṣu

Compound viṣayitva -

Adverb -viṣayitvam -viṣayitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria