Declension table of viṣayitā

Deva

FeminineSingularDualPlural
Nominativeviṣayitā viṣayite viṣayitāḥ
Vocativeviṣayite viṣayite viṣayitāḥ
Accusativeviṣayitām viṣayite viṣayitāḥ
Instrumentalviṣayitayā viṣayitābhyām viṣayitābhiḥ
Dativeviṣayitāyai viṣayitābhyām viṣayitābhyaḥ
Ablativeviṣayitāyāḥ viṣayitābhyām viṣayitābhyaḥ
Genitiveviṣayitāyāḥ viṣayitayoḥ viṣayitānām
Locativeviṣayitāyām viṣayitayoḥ viṣayitāsu

Adverb -viṣayitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria