Declension table of viṣayaviṣayibhāva

Deva

MasculineSingularDualPlural
Nominativeviṣayaviṣayibhāvaḥ viṣayaviṣayibhāvau viṣayaviṣayibhāvāḥ
Vocativeviṣayaviṣayibhāva viṣayaviṣayibhāvau viṣayaviṣayibhāvāḥ
Accusativeviṣayaviṣayibhāvam viṣayaviṣayibhāvau viṣayaviṣayibhāvān
Instrumentalviṣayaviṣayibhāveṇa viṣayaviṣayibhāvābhyām viṣayaviṣayibhāvaiḥ viṣayaviṣayibhāvebhiḥ
Dativeviṣayaviṣayibhāvāya viṣayaviṣayibhāvābhyām viṣayaviṣayibhāvebhyaḥ
Ablativeviṣayaviṣayibhāvāt viṣayaviṣayibhāvābhyām viṣayaviṣayibhāvebhyaḥ
Genitiveviṣayaviṣayibhāvasya viṣayaviṣayibhāvayoḥ viṣayaviṣayibhāvāṇām
Locativeviṣayaviṣayibhāve viṣayaviṣayibhāvayoḥ viṣayaviṣayibhāveṣu

Compound viṣayaviṣayibhāva -

Adverb -viṣayaviṣayibhāvam -viṣayaviṣayibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria