Declension table of viṣayasūcī

Deva

FeminineSingularDualPlural
Nominativeviṣayasūcī viṣayasūcyau viṣayasūcyaḥ
Vocativeviṣayasūci viṣayasūcyau viṣayasūcyaḥ
Accusativeviṣayasūcīm viṣayasūcyau viṣayasūcīḥ
Instrumentalviṣayasūcyā viṣayasūcībhyām viṣayasūcībhiḥ
Dativeviṣayasūcyai viṣayasūcībhyām viṣayasūcībhyaḥ
Ablativeviṣayasūcyāḥ viṣayasūcībhyām viṣayasūcībhyaḥ
Genitiveviṣayasūcyāḥ viṣayasūcyoḥ viṣayasūcīnām
Locativeviṣayasūcyām viṣayasūcyoḥ viṣayasūcīṣu

Compound viṣayasūci - viṣayasūcī -

Adverb -viṣayasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria