Declension table of viṣayakatva

Deva

NeuterSingularDualPlural
Nominativeviṣayakatvam viṣayakatve viṣayakatvāni
Vocativeviṣayakatva viṣayakatve viṣayakatvāni
Accusativeviṣayakatvam viṣayakatve viṣayakatvāni
Instrumentalviṣayakatvena viṣayakatvābhyām viṣayakatvaiḥ
Dativeviṣayakatvāya viṣayakatvābhyām viṣayakatvebhyaḥ
Ablativeviṣayakatvāt viṣayakatvābhyām viṣayakatvebhyaḥ
Genitiveviṣayakatvasya viṣayakatvayoḥ viṣayakatvānām
Locativeviṣayakatve viṣayakatvayoḥ viṣayakatveṣu

Compound viṣayakatva -

Adverb -viṣayakatvam -viṣayakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria