Declension table of viṣayabhoga

Deva

MasculineSingularDualPlural
Nominativeviṣayabhogaḥ viṣayabhogau viṣayabhogāḥ
Vocativeviṣayabhoga viṣayabhogau viṣayabhogāḥ
Accusativeviṣayabhogam viṣayabhogau viṣayabhogān
Instrumentalviṣayabhogeṇa viṣayabhogābhyām viṣayabhogaiḥ viṣayabhogebhiḥ
Dativeviṣayabhogāya viṣayabhogābhyām viṣayabhogebhyaḥ
Ablativeviṣayabhogāt viṣayabhogābhyām viṣayabhogebhyaḥ
Genitiveviṣayabhogasya viṣayabhogayoḥ viṣayabhogāṇām
Locativeviṣayabhoge viṣayabhogayoḥ viṣayabhogeṣu

Compound viṣayabhoga -

Adverb -viṣayabhogam -viṣayabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria