Declension table of viṣavega

Deva

MasculineSingularDualPlural
Nominativeviṣavegaḥ viṣavegau viṣavegāḥ
Vocativeviṣavega viṣavegau viṣavegāḥ
Accusativeviṣavegam viṣavegau viṣavegān
Instrumentalviṣavegeṇa viṣavegābhyām viṣavegaiḥ viṣavegebhiḥ
Dativeviṣavegāya viṣavegābhyām viṣavegebhyaḥ
Ablativeviṣavegāt viṣavegābhyām viṣavegebhyaḥ
Genitiveviṣavegasya viṣavegayoḥ viṣavegāṇām
Locativeviṣavege viṣavegayoḥ viṣavegeṣu

Compound viṣavega -

Adverb -viṣavegam -viṣavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria