Declension table of viṣavat

Deva

NeuterSingularDualPlural
Nominativeviṣavat viṣavantī viṣavatī viṣavanti
Vocativeviṣavat viṣavantī viṣavatī viṣavanti
Accusativeviṣavat viṣavantī viṣavatī viṣavanti
Instrumentalviṣavatā viṣavadbhyām viṣavadbhiḥ
Dativeviṣavate viṣavadbhyām viṣavadbhyaḥ
Ablativeviṣavataḥ viṣavadbhyām viṣavadbhyaḥ
Genitiveviṣavataḥ viṣavatoḥ viṣavatām
Locativeviṣavati viṣavatoḥ viṣavatsu

Adverb -viṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria