Declension table of viṣauṣadhi

Deva

FeminineSingularDualPlural
Nominativeviṣauṣadhiḥ viṣauṣadhī viṣauṣadhayaḥ
Vocativeviṣauṣadhe viṣauṣadhī viṣauṣadhayaḥ
Accusativeviṣauṣadhim viṣauṣadhī viṣauṣadhīḥ
Instrumentalviṣauṣadhyā viṣauṣadhibhyām viṣauṣadhibhiḥ
Dativeviṣauṣadhyai viṣauṣadhaye viṣauṣadhibhyām viṣauṣadhibhyaḥ
Ablativeviṣauṣadhyāḥ viṣauṣadheḥ viṣauṣadhibhyām viṣauṣadhibhyaḥ
Genitiveviṣauṣadhyāḥ viṣauṣadheḥ viṣauṣadhyoḥ viṣauṣadhīnām
Locativeviṣauṣadhyām viṣauṣadhau viṣauṣadhyoḥ viṣauṣadhiṣu

Compound viṣauṣadhi -

Adverb -viṣauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria