Declension table of viṣamavṛtta

Deva

NeuterSingularDualPlural
Nominativeviṣamavṛttam viṣamavṛtte viṣamavṛttāni
Vocativeviṣamavṛtta viṣamavṛtte viṣamavṛttāni
Accusativeviṣamavṛttam viṣamavṛtte viṣamavṛttāni
Instrumentalviṣamavṛttena viṣamavṛttābhyām viṣamavṛttaiḥ
Dativeviṣamavṛttāya viṣamavṛttābhyām viṣamavṛttebhyaḥ
Ablativeviṣamavṛttāt viṣamavṛttābhyām viṣamavṛttebhyaḥ
Genitiveviṣamavṛttasya viṣamavṛttayoḥ viṣamavṛttānām
Locativeviṣamavṛtte viṣamavṛttayoḥ viṣamavṛtteṣu

Compound viṣamavṛtta -

Adverb -viṣamavṛttam -viṣamavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria