Declension table of viṣamavṛtta

Deva

MasculineSingularDualPlural
Nominativeviṣamavṛttaḥ viṣamavṛttau viṣamavṛttāḥ
Vocativeviṣamavṛtta viṣamavṛttau viṣamavṛttāḥ
Accusativeviṣamavṛttam viṣamavṛttau viṣamavṛttān
Instrumentalviṣamavṛttena viṣamavṛttābhyām viṣamavṛttaiḥ viṣamavṛttebhiḥ
Dativeviṣamavṛttāya viṣamavṛttābhyām viṣamavṛttebhyaḥ
Ablativeviṣamavṛttāt viṣamavṛttābhyām viṣamavṛttebhyaḥ
Genitiveviṣamavṛttasya viṣamavṛttayoḥ viṣamavṛttānām
Locativeviṣamavṛtte viṣamavṛttayoḥ viṣamavṛtteṣu

Compound viṣamavṛtta -

Adverb -viṣamavṛttam -viṣamavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria