सुबन्तावली विषमलोचन

Roma

पुमान्एकद्विबहु
प्रथमाविषमलोचनः विषमलोचनौ विषमलोचनाः
सम्बोधनम्विषमलोचन विषमलोचनौ विषमलोचनाः
द्वितीयाविषमलोचनम् विषमलोचनौ विषमलोचनान्
तृतीयाविषमलोचनेन विषमलोचनाभ्याम् विषमलोचनैः विषमलोचनेभिः
चतुर्थीविषमलोचनाय विषमलोचनाभ्याम् विषमलोचनेभ्यः
पञ्चमीविषमलोचनात् विषमलोचनाभ्याम् विषमलोचनेभ्यः
षष्ठीविषमलोचनस्य विषमलोचनयोः विषमलोचनानाम्
सप्तमीविषमलोचने विषमलोचनयोः विषमलोचनेषु

समास विषमलोचन

अव्यय ॰विषमलोचनम् ॰विषमलोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria