Declension table of viṣamakālīna

Deva

NeuterSingularDualPlural
Nominativeviṣamakālīnam viṣamakālīne viṣamakālīnāni
Vocativeviṣamakālīna viṣamakālīne viṣamakālīnāni
Accusativeviṣamakālīnam viṣamakālīne viṣamakālīnāni
Instrumentalviṣamakālīnena viṣamakālīnābhyām viṣamakālīnaiḥ
Dativeviṣamakālīnāya viṣamakālīnābhyām viṣamakālīnebhyaḥ
Ablativeviṣamakālīnāt viṣamakālīnābhyām viṣamakālīnebhyaḥ
Genitiveviṣamakālīnasya viṣamakālīnayoḥ viṣamakālīnānām
Locativeviṣamakālīne viṣamakālīnayoḥ viṣamakālīneṣu

Compound viṣamakālīna -

Adverb -viṣamakālīnam -viṣamakālīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria