Declension table of viṣamākṣara

Deva

MasculineSingularDualPlural
Nominativeviṣamākṣaraḥ viṣamākṣarau viṣamākṣarāḥ
Vocativeviṣamākṣara viṣamākṣarau viṣamākṣarāḥ
Accusativeviṣamākṣaram viṣamākṣarau viṣamākṣarān
Instrumentalviṣamākṣareṇa viṣamākṣarābhyām viṣamākṣaraiḥ viṣamākṣarebhiḥ
Dativeviṣamākṣarāya viṣamākṣarābhyām viṣamākṣarebhyaḥ
Ablativeviṣamākṣarāt viṣamākṣarābhyām viṣamākṣarebhyaḥ
Genitiveviṣamākṣarasya viṣamākṣarayoḥ viṣamākṣarāṇām
Locativeviṣamākṣare viṣamākṣarayoḥ viṣamākṣareṣu

Compound viṣamākṣara -

Adverb -viṣamākṣaram -viṣamākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria