Declension table of viṣakta

Deva

NeuterSingularDualPlural
Nominativeviṣaktam viṣakte viṣaktāni
Vocativeviṣakta viṣakte viṣaktāni
Accusativeviṣaktam viṣakte viṣaktāni
Instrumentalviṣaktena viṣaktābhyām viṣaktaiḥ
Dativeviṣaktāya viṣaktābhyām viṣaktebhyaḥ
Ablativeviṣaktāt viṣaktābhyām viṣaktebhyaḥ
Genitiveviṣaktasya viṣaktayoḥ viṣaktānām
Locativeviṣakte viṣaktayoḥ viṣakteṣu

Compound viṣakta -

Adverb -viṣaktam -viṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria