Declension table of viṣakṛta

Deva

NeuterSingularDualPlural
Nominativeviṣakṛtam viṣakṛte viṣakṛtāni
Vocativeviṣakṛta viṣakṛte viṣakṛtāni
Accusativeviṣakṛtam viṣakṛte viṣakṛtāni
Instrumentalviṣakṛtena viṣakṛtābhyām viṣakṛtaiḥ
Dativeviṣakṛtāya viṣakṛtābhyām viṣakṛtebhyaḥ
Ablativeviṣakṛtāt viṣakṛtābhyām viṣakṛtebhyaḥ
Genitiveviṣakṛtasya viṣakṛtayoḥ viṣakṛtānām
Locativeviṣakṛte viṣakṛtayoḥ viṣakṛteṣu

Compound viṣakṛta -

Adverb -viṣakṛtam -viṣakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria