Declension table of viṣakṛta

Deva

MasculineSingularDualPlural
Nominativeviṣakṛtaḥ viṣakṛtau viṣakṛtāḥ
Vocativeviṣakṛta viṣakṛtau viṣakṛtāḥ
Accusativeviṣakṛtam viṣakṛtau viṣakṛtān
Instrumentalviṣakṛtena viṣakṛtābhyām viṣakṛtaiḥ viṣakṛtebhiḥ
Dativeviṣakṛtāya viṣakṛtābhyām viṣakṛtebhyaḥ
Ablativeviṣakṛtāt viṣakṛtābhyām viṣakṛtebhyaḥ
Genitiveviṣakṛtasya viṣakṛtayoḥ viṣakṛtānām
Locativeviṣakṛte viṣakṛtayoḥ viṣakṛteṣu

Compound viṣakṛta -

Adverb -viṣakṛtam -viṣakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria