Declension table of viṣaghna

Deva

MasculineSingularDualPlural
Nominativeviṣaghnaḥ viṣaghnau viṣaghnāḥ
Vocativeviṣaghna viṣaghnau viṣaghnāḥ
Accusativeviṣaghnam viṣaghnau viṣaghnān
Instrumentalviṣaghnena viṣaghnābhyām viṣaghnaiḥ viṣaghnebhiḥ
Dativeviṣaghnāya viṣaghnābhyām viṣaghnebhyaḥ
Ablativeviṣaghnāt viṣaghnābhyām viṣaghnebhyaḥ
Genitiveviṣaghnasya viṣaghnayoḥ viṣaghnānām
Locativeviṣaghne viṣaghnayoḥ viṣaghneṣu

Compound viṣaghna -

Adverb -viṣaghnam -viṣaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria