Declension table of viṣacikitsita

Deva

NeuterSingularDualPlural
Nominativeviṣacikitsitam viṣacikitsite viṣacikitsitāni
Vocativeviṣacikitsita viṣacikitsite viṣacikitsitāni
Accusativeviṣacikitsitam viṣacikitsite viṣacikitsitāni
Instrumentalviṣacikitsitena viṣacikitsitābhyām viṣacikitsitaiḥ
Dativeviṣacikitsitāya viṣacikitsitābhyām viṣacikitsitebhyaḥ
Ablativeviṣacikitsitāt viṣacikitsitābhyām viṣacikitsitebhyaḥ
Genitiveviṣacikitsitasya viṣacikitsitayoḥ viṣacikitsitānām
Locativeviṣacikitsite viṣacikitsitayoḥ viṣacikitsiteṣu

Compound viṣacikitsita -

Adverb -viṣacikitsitam -viṣacikitsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria