Declension table of viṣāpahārastotra

Deva

NeuterSingularDualPlural
Nominativeviṣāpahārastotram viṣāpahārastotre viṣāpahārastotrāṇi
Vocativeviṣāpahārastotra viṣāpahārastotre viṣāpahārastotrāṇi
Accusativeviṣāpahārastotram viṣāpahārastotre viṣāpahārastotrāṇi
Instrumentalviṣāpahārastotreṇa viṣāpahārastotrābhyām viṣāpahārastotraiḥ
Dativeviṣāpahārastotrāya viṣāpahārastotrābhyām viṣāpahārastotrebhyaḥ
Ablativeviṣāpahārastotrāt viṣāpahārastotrābhyām viṣāpahārastotrebhyaḥ
Genitiveviṣāpahārastotrasya viṣāpahārastotrayoḥ viṣāpahārastotrāṇām
Locativeviṣāpahārastotre viṣāpahārastotrayoḥ viṣāpahārastotreṣu

Compound viṣāpahārastotra -

Adverb -viṣāpahārastotram -viṣāpahārastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria