Declension table of viṣāpaha

Deva

MasculineSingularDualPlural
Nominativeviṣāpahaḥ viṣāpahau viṣāpahāḥ
Vocativeviṣāpaha viṣāpahau viṣāpahāḥ
Accusativeviṣāpaham viṣāpahau viṣāpahān
Instrumentalviṣāpaheṇa viṣāpahābhyām viṣāpahaiḥ viṣāpahebhiḥ
Dativeviṣāpahāya viṣāpahābhyām viṣāpahebhyaḥ
Ablativeviṣāpahāt viṣāpahābhyām viṣāpahebhyaḥ
Genitiveviṣāpahasya viṣāpahayoḥ viṣāpahāṇām
Locativeviṣāpahe viṣāpahayoḥ viṣāpaheṣu

Compound viṣāpaha -

Adverb -viṣāpaham -viṣāpahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria