Declension table of viṣānna

Deva

NeuterSingularDualPlural
Nominativeviṣānnam viṣānne viṣānnāni
Vocativeviṣānna viṣānne viṣānnāni
Accusativeviṣānnam viṣānne viṣānnāni
Instrumentalviṣānnena viṣānnābhyām viṣānnaiḥ
Dativeviṣānnāya viṣānnābhyām viṣānnebhyaḥ
Ablativeviṣānnāt viṣānnābhyām viṣānnebhyaḥ
Genitiveviṣānnasya viṣānnayoḥ viṣānnānām
Locativeviṣānne viṣānnayoḥ viṣānneṣu

Compound viṣānna -

Adverb -viṣānnam -viṣānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria