Declension table of viṣāditva

Deva

NeuterSingularDualPlural
Nominativeviṣāditvam viṣāditve viṣāditvāni
Vocativeviṣāditva viṣāditve viṣāditvāni
Accusativeviṣāditvam viṣāditve viṣāditvāni
Instrumentalviṣāditvena viṣāditvābhyām viṣāditvaiḥ
Dativeviṣāditvāya viṣāditvābhyām viṣāditvebhyaḥ
Ablativeviṣāditvāt viṣāditvābhyām viṣāditvebhyaḥ
Genitiveviṣāditvasya viṣāditvayoḥ viṣāditvānām
Locativeviṣāditve viṣāditvayoḥ viṣāditveṣu

Compound viṣāditva -

Adverb -viṣāditvam -viṣāditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria