Declension table of viṣādita

Deva

NeuterSingularDualPlural
Nominativeviṣāditam viṣādite viṣāditāni
Vocativeviṣādita viṣādite viṣāditāni
Accusativeviṣāditam viṣādite viṣāditāni
Instrumentalviṣāditena viṣāditābhyām viṣāditaiḥ
Dativeviṣāditāya viṣāditābhyām viṣāditebhyaḥ
Ablativeviṣāditāt viṣāditābhyām viṣāditebhyaḥ
Genitiveviṣāditasya viṣāditayoḥ viṣāditānām
Locativeviṣādite viṣāditayoḥ viṣāditeṣu

Compound viṣādita -

Adverb -viṣāditam -viṣāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria