Declension table of viṣādana

Deva

NeuterSingularDualPlural
Nominativeviṣādanam viṣādane viṣādanāni
Vocativeviṣādana viṣādane viṣādanāni
Accusativeviṣādanam viṣādane viṣādanāni
Instrumentalviṣādanena viṣādanābhyām viṣādanaiḥ
Dativeviṣādanāya viṣādanābhyām viṣādanebhyaḥ
Ablativeviṣādanāt viṣādanābhyām viṣādanebhyaḥ
Genitiveviṣādanasya viṣādanayoḥ viṣādanānām
Locativeviṣādane viṣādanayoḥ viṣādaneṣu

Compound viṣādana -

Adverb -viṣādanam -viṣādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria