Declension table of viṣādana

Deva

MasculineSingularDualPlural
Nominativeviṣādanaḥ viṣādanau viṣādanāḥ
Vocativeviṣādana viṣādanau viṣādanāḥ
Accusativeviṣādanam viṣādanau viṣādanān
Instrumentalviṣādanena viṣādanābhyām viṣādanaiḥ viṣādanebhiḥ
Dativeviṣādanāya viṣādanābhyām viṣādanebhyaḥ
Ablativeviṣādanāt viṣādanābhyām viṣādanebhyaḥ
Genitiveviṣādanasya viṣādanayoḥ viṣādanānām
Locativeviṣādane viṣādanayoḥ viṣādaneṣu

Compound viṣādana -

Adverb -viṣādanam -viṣādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria