Declension table of viṣāṇa

Deva

NeuterSingularDualPlural
Nominativeviṣāṇam viṣāṇe viṣāṇāni
Vocativeviṣāṇa viṣāṇe viṣāṇāni
Accusativeviṣāṇam viṣāṇe viṣāṇāni
Instrumentalviṣāṇena viṣāṇābhyām viṣāṇaiḥ
Dativeviṣāṇāya viṣāṇābhyām viṣāṇebhyaḥ
Ablativeviṣāṇāt viṣāṇābhyām viṣāṇebhyaḥ
Genitiveviṣāṇasya viṣāṇayoḥ viṣāṇānām
Locativeviṣāṇe viṣāṇayoḥ viṣāṇeṣu

Compound viṣāṇa -

Adverb -viṣāṇam -viṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria