Declension table of viṣaṇṇatā

Deva

FeminineSingularDualPlural
Nominativeviṣaṇṇatā viṣaṇṇate viṣaṇṇatāḥ
Vocativeviṣaṇṇate viṣaṇṇate viṣaṇṇatāḥ
Accusativeviṣaṇṇatām viṣaṇṇate viṣaṇṇatāḥ
Instrumentalviṣaṇṇatayā viṣaṇṇatābhyām viṣaṇṇatābhiḥ
Dativeviṣaṇṇatāyai viṣaṇṇatābhyām viṣaṇṇatābhyaḥ
Ablativeviṣaṇṇatāyāḥ viṣaṇṇatābhyām viṣaṇṇatābhyaḥ
Genitiveviṣaṇṇatāyāḥ viṣaṇṇatayoḥ viṣaṇṇatānām
Locativeviṣaṇṇatāyām viṣaṇṇatayoḥ viṣaṇṇatāsu

Adverb -viṣaṇṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria