Declension table of viṣaṇṇa

Deva

NeuterSingularDualPlural
Nominativeviṣaṇṇam viṣaṇṇe viṣaṇṇāni
Vocativeviṣaṇṇa viṣaṇṇe viṣaṇṇāni
Accusativeviṣaṇṇam viṣaṇṇe viṣaṇṇāni
Instrumentalviṣaṇṇena viṣaṇṇābhyām viṣaṇṇaiḥ
Dativeviṣaṇṇāya viṣaṇṇābhyām viṣaṇṇebhyaḥ
Ablativeviṣaṇṇāt viṣaṇṇābhyām viṣaṇṇebhyaḥ
Genitiveviṣaṇṇasya viṣaṇṇayoḥ viṣaṇṇānām
Locativeviṣaṇṇe viṣaṇṇayoḥ viṣaṇṇeṣu

Compound viṣaṇṇa -

Adverb -viṣaṇṇam -viṣaṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria