Declension table of viṣṭapa

Deva

NeuterSingularDualPlural
Nominativeviṣṭapam viṣṭape viṣṭapāni
Vocativeviṣṭapa viṣṭape viṣṭapāni
Accusativeviṣṭapam viṣṭape viṣṭapāni
Instrumentalviṣṭapena viṣṭapābhyām viṣṭapaiḥ
Dativeviṣṭapāya viṣṭapābhyām viṣṭapebhyaḥ
Ablativeviṣṭapāt viṣṭapābhyām viṣṭapebhyaḥ
Genitiveviṣṭapasya viṣṭapayoḥ viṣṭapānām
Locativeviṣṭape viṣṭapayoḥ viṣṭapeṣu

Compound viṣṭapa -

Adverb -viṣṭapam -viṣṭapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria