Declension table of viṣṇvardha

Deva

MasculineSingularDualPlural
Nominativeviṣṇvardhaḥ viṣṇvardhau viṣṇvardhāḥ
Vocativeviṣṇvardha viṣṇvardhau viṣṇvardhāḥ
Accusativeviṣṇvardham viṣṇvardhau viṣṇvardhān
Instrumentalviṣṇvardhena viṣṇvardhābhyām viṣṇvardhaiḥ viṣṇvardhebhiḥ
Dativeviṣṇvardhāya viṣṇvardhābhyām viṣṇvardhebhyaḥ
Ablativeviṣṇvardhāt viṣṇvardhābhyām viṣṇvardhebhyaḥ
Genitiveviṣṇvardhasya viṣṇvardhayoḥ viṣṇvardhānām
Locativeviṣṇvardhe viṣṇvardhayoḥ viṣṇvardheṣu

Compound viṣṇvardha -

Adverb -viṣṇvardham -viṣṇvardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria